Department of Sanskrit (संस्कृतविभागः)

राष्ट्रियशिक्षानीतेः (एन्. ई. पी.-2020) अनुसारं विश्वविद्यालयः बी. जी. एस्. बी. इत्यनेन 2025 तमे वर्षे संस्कृतविभागस्य स्थापना कृता, यत्र चतुर्वर्षीयः स्नातककार्यक्रमः प्रदत्ता आसीत्। अयं पाठ्यक्रमः भारतस्य समृद्धायाः भाषायाः सांस्कृतिकस्य च परम्परायाः संरक्षणार्थं, आधुनिक-सन्दर्भे तस्य महत्त्वं पुनः स्थापयितुं च महत्त्वपूर्णं प्रयासं निरूपयति। वर्तमानयुगे, यदा वैश्वीकरणयुगे आङ्ग्लभाषायाः प्रभावः वर्धमानः भवति, तदा संस्कृतस्य अध्ययनस्य महत्त्वं वर्धते। संस्कृतभाषा न केवलं भारतस्य प्राचीनतमा वैज्ञानिकभाषा, अपितु विश्वस्य प्राचीनतमेषु भाषासु अन्यतमा अपि अस्ति। आधुनिकयुगे सङ्गणकशास्त्रे, कृत्रिमबुद्धे (ए. ऐ.) भाषाविज्ञाने च संस्कृतस्य महती प्रासङ्गिकता प्राप्ता अस्ति। विशेषतया, बहवः विज्ञानीयाः सान्स्क्रिटो-भाषां कृत्रिम-बुद्धेः विकासाय इष्टतम-भाषा इति मन्यन्ते, यतः तस्य अत्यधिक-वैज्ञानिक-व्यवस्थित-व्याकरण-संरचना अस्ति।

राष्ट्रियशिक्षानीतिः 2020 विशेषतया भारतीयभाषाणां संस्कृतस्य महत्त्वं प्रतिपादयति। एषा नीतिः भारतीयभाषाणां संरक्षणार्थं, प्रचारार्थं, प्रचारार्थं च विविधान् उपायान् वर्णयति। संस्कृतस्य अध्ययनं न केवलं भाषायाः अधिग्रहणाय, अपितु भारतस्य ज्ञानस्य समृद्धपरम्पराणां बोधनाय अपि आवश्यकम् अस्ति। वेदाः, उपनिषदाः, पुरणाः, दार्शनिक-प्रणालयः, आयुर्वेदाः, गणिताः, खगोलशास्त्रम् इत्यादीनि संस्कृत-ग्रन्थे लिखितानि विषयानि विश्वस्य ज्ञानस्य भण्डारस्य अमूल्यः भागः अस्ति।

अस्माकं चतुर्वर्षीयः स्नातककार्यक्रमः एन्. ई. पी.-2020 इत्यस्य अनुसारं लवचीकं निर्गमनव्यवस्थां प्रददाति, यत्र छात्राः एकवर्षं समाप्य प्रमाणपत्रं, वर्षद्वयानन्तरं उन्नत-डिप्लोमा, वर्षत्रयानन्तरं स्नातकपदवीं, चतुर्वर्षानन्तरं शोधेन सह डिप्लोमा च प्राप्तुं शक्नुवन्ति। सर्वे शैक्षणिक-क्रेडिट्स् इत्येते एकेडेमिक्-क्रेडिट्-ब्याङ्क् इत्यत्र सञ्चिताः भविष्यन्ति, येन छात्राः शैक्षणिक-गतिशीलतया, जीवनपर्यन्तम् शिक्षणस्य अवसरान् च प्राप्नुयुः।

अध्ययनपरियोजने वैदिकसाहित्यं, काव्यम्, नाट्यं, व्याकरणं, दर्शनशास्त्रं, आयुर्वेदं, ज्योतिषशास्त्रं, वास्तुकला, गणन-संस्कृतं, अनुवाद-अध्ययनानि च अन्तर्भवन्ति। विभागः पाण्डुलिप्याः अध्ययनं, शिलालेखानां पठनं, शैक्षणिक-वादविवादाः, संस्कृत-संवादात्मक-प्रशिक्षणम् इत्यादीनां अनुभवात्मक-शिक्षणस्य उपरि अवधानं ददति।

अस्य कार्यक्रमस्य स्नातकः संस्कृतस्य आधारेण शिक्षणं, अनुवादं, प्रकाशनं, गणन-प्रणालीं, पर्यटन-मार्गदर्शनं, पाण्डुलिपिनां संरक्षणं, अनुसंधानं च इति पाठ्यक्रमेषु अध्येतुं शक्नुवन्ति। एषः कार्यक्रमः संस्कृतसाहित्ये, भाषाविज्ञाने, प्राच्य-अध्ययने, सांस्कृतिक-अध्ययने च उच्चशिक्षायाः दृढम् आधारम् अपि प्रददाति, येन छात्राः भारतस्य ज्ञानस्य परम्परानां संरक्षणे प्रोत्साहने च योगदानं कर्तुं शक्नुवन्ति।

In accordance with the National Education Policy (NEP-2020), BGSB University established the Department of Sanskrit in 2025, offering a four-year undergraduate program. This curriculum represents a significant effort to preserve India's rich linguistic and cultural heritage and reestablish its importance in the modern context. In the current era, when English influence continues to grow in the age of globalization, the study of Sanskrit becomes increasingly important. Sanskrit is not only India's most ancient scientific language but also among the world's oldest languages. In the modern age, Sanskrit has gained significant relevance in Computer Science, Artificial Intelligence (AI), and linguistics. Notably, many scientists consider Sanskrit the optimal language for developing artificial intelligence due to its highly scientific and systematic grammatical structure.

The National Education Policy 2020 specifically emphasizes the importance of Indian languages, particularly Sanskrit. The policy outlines various measures aimed at preserving, promoting, and propagating Indian languages. Studying Sanskrit is essential not only for language acquisition but also for understanding India's rich knowledge traditions. The Vedas, Upanishads, Puranas, philosophical systems, Ayurveda, mathematics, astronomy, and various other disciplines documented in Sanskrit constitute an invaluable part of the world's knowledge repository.

Our four-year undergraduate program provides a flexible exit system as per NEP-2020, where students can receive a Certificate after completing one year, an Advanced Diploma after two years, a Bachelor's Degree after three years, and a Bachelor's Degree with Research after four years. All academic credits will be stored in the Academic Bank of Credits, providing students with educational mobility and lifelong learning opportunities.

The curriculum encompasses Vedic literature, poetics, dramaturgy, grammar, philosophy, Ayurveda, astrology, architecture, computational Sanskrit, and translation studies. The department emphasizes experiential learning, including manuscript studies, inscription reading, scholarly debates, and conversational Sanskrit training.

Graduates of this program can pursue careers in teaching, translation, publishing, Sanskrit-based computational systems, tourism guidance, manuscript preservation, and research. The program also provides a strong foundation for higher education in Sanskrit literature, linguistics, Oriental studies, and cultural studies, enabling students to contribute to the preservation and promotion of India's knowledge traditions.